Q00.03- Buddismo

Nāgārjuna

(SA)«na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇamna nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇamnirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya cana tayor antaraṃ kiṃcit susūkṣmam api vidyate» (IT)«Il saṃsāra è in nulla differente dal nirvāṇa.Il nirvāṇa è in nulla differente dal saṃsāra.I confini del nirvāṇa sono i confini del saṃsāra.Tra questi… Read More ›